Declension table of ?sarvamūlya

Deva

NeuterSingularDualPlural
Nominativesarvamūlyam sarvamūlye sarvamūlyāni
Vocativesarvamūlya sarvamūlye sarvamūlyāni
Accusativesarvamūlyam sarvamūlye sarvamūlyāni
Instrumentalsarvamūlyena sarvamūlyābhyām sarvamūlyaiḥ
Dativesarvamūlyāya sarvamūlyābhyām sarvamūlyebhyaḥ
Ablativesarvamūlyāt sarvamūlyābhyām sarvamūlyebhyaḥ
Genitivesarvamūlyasya sarvamūlyayoḥ sarvamūlyānām
Locativesarvamūlye sarvamūlyayoḥ sarvamūlyeṣu

Compound sarvamūlya -

Adverb -sarvamūlyam -sarvamūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria