Declension table of ?sarvamūṣaka

Deva

MasculineSingularDualPlural
Nominativesarvamūṣakaḥ sarvamūṣakau sarvamūṣakāḥ
Vocativesarvamūṣaka sarvamūṣakau sarvamūṣakāḥ
Accusativesarvamūṣakam sarvamūṣakau sarvamūṣakān
Instrumentalsarvamūṣakeṇa sarvamūṣakābhyām sarvamūṣakaiḥ sarvamūṣakebhiḥ
Dativesarvamūṣakāya sarvamūṣakābhyām sarvamūṣakebhyaḥ
Ablativesarvamūṣakāt sarvamūṣakābhyām sarvamūṣakebhyaḥ
Genitivesarvamūṣakasya sarvamūṣakayoḥ sarvamūṣakāṇām
Locativesarvamūṣake sarvamūṣakayoḥ sarvamūṣakeṣu

Compound sarvamūṣaka -

Adverb -sarvamūṣakam -sarvamūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria