Declension table of ?sarvamukhatva

Deva

NeuterSingularDualPlural
Nominativesarvamukhatvam sarvamukhatve sarvamukhatvāni
Vocativesarvamukhatva sarvamukhatve sarvamukhatvāni
Accusativesarvamukhatvam sarvamukhatve sarvamukhatvāni
Instrumentalsarvamukhatvena sarvamukhatvābhyām sarvamukhatvaiḥ
Dativesarvamukhatvāya sarvamukhatvābhyām sarvamukhatvebhyaḥ
Ablativesarvamukhatvāt sarvamukhatvābhyām sarvamukhatvebhyaḥ
Genitivesarvamukhatvasya sarvamukhatvayoḥ sarvamukhatvānām
Locativesarvamukhatve sarvamukhatvayoḥ sarvamukhatveṣu

Compound sarvamukhatva -

Adverb -sarvamukhatvam -sarvamukhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria