Declension table of ?sarvamukhā

Deva

FeminineSingularDualPlural
Nominativesarvamukhā sarvamukhe sarvamukhāḥ
Vocativesarvamukhe sarvamukhe sarvamukhāḥ
Accusativesarvamukhām sarvamukhe sarvamukhāḥ
Instrumentalsarvamukhayā sarvamukhābhyām sarvamukhābhiḥ
Dativesarvamukhāyai sarvamukhābhyām sarvamukhābhyaḥ
Ablativesarvamukhāyāḥ sarvamukhābhyām sarvamukhābhyaḥ
Genitivesarvamukhāyāḥ sarvamukhayoḥ sarvamukhāṇām
Locativesarvamukhāyām sarvamukhayoḥ sarvamukhāsu

Adverb -sarvamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria