Declension table of ?sarvamukha

Deva

NeuterSingularDualPlural
Nominativesarvamukham sarvamukhe sarvamukhāṇi
Vocativesarvamukha sarvamukhe sarvamukhāṇi
Accusativesarvamukham sarvamukhe sarvamukhāṇi
Instrumentalsarvamukheṇa sarvamukhābhyām sarvamukhaiḥ
Dativesarvamukhāya sarvamukhābhyām sarvamukhebhyaḥ
Ablativesarvamukhāt sarvamukhābhyām sarvamukhebhyaḥ
Genitivesarvamukhasya sarvamukhayoḥ sarvamukhāṇām
Locativesarvamukhe sarvamukhayoḥ sarvamukheṣu

Compound sarvamukha -

Adverb -sarvamukham -sarvamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria