Declension table of ?sarvamukha

Deva

MasculineSingularDualPlural
Nominativesarvamukhaḥ sarvamukhau sarvamukhāḥ
Vocativesarvamukha sarvamukhau sarvamukhāḥ
Accusativesarvamukham sarvamukhau sarvamukhān
Instrumentalsarvamukheṇa sarvamukhābhyām sarvamukhaiḥ sarvamukhebhiḥ
Dativesarvamukhāya sarvamukhābhyām sarvamukhebhyaḥ
Ablativesarvamukhāt sarvamukhābhyām sarvamukhebhyaḥ
Genitivesarvamukhasya sarvamukhayoḥ sarvamukhāṇām
Locativesarvamukhe sarvamukhayoḥ sarvamukheṣu

Compound sarvamukha -

Adverb -sarvamukham -sarvamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria