Declension table of ?sarvamedhyatva

Deva

NeuterSingularDualPlural
Nominativesarvamedhyatvam sarvamedhyatve sarvamedhyatvāni
Vocativesarvamedhyatva sarvamedhyatve sarvamedhyatvāni
Accusativesarvamedhyatvam sarvamedhyatve sarvamedhyatvāni
Instrumentalsarvamedhyatvena sarvamedhyatvābhyām sarvamedhyatvaiḥ
Dativesarvamedhyatvāya sarvamedhyatvābhyām sarvamedhyatvebhyaḥ
Ablativesarvamedhyatvāt sarvamedhyatvābhyām sarvamedhyatvebhyaḥ
Genitivesarvamedhyatvasya sarvamedhyatvayoḥ sarvamedhyatvānām
Locativesarvamedhyatve sarvamedhyatvayoḥ sarvamedhyatveṣu

Compound sarvamedhyatva -

Adverb -sarvamedhyatvam -sarvamedhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria