Declension table of ?sarvamedhya

Deva

MasculineSingularDualPlural
Nominativesarvamedhyaḥ sarvamedhyau sarvamedhyāḥ
Vocativesarvamedhya sarvamedhyau sarvamedhyāḥ
Accusativesarvamedhyam sarvamedhyau sarvamedhyān
Instrumentalsarvamedhyena sarvamedhyābhyām sarvamedhyaiḥ sarvamedhyebhiḥ
Dativesarvamedhyāya sarvamedhyābhyām sarvamedhyebhyaḥ
Ablativesarvamedhyāt sarvamedhyābhyām sarvamedhyebhyaḥ
Genitivesarvamedhyasya sarvamedhyayoḥ sarvamedhyānām
Locativesarvamedhye sarvamedhyayoḥ sarvamedhyeṣu

Compound sarvamedhya -

Adverb -sarvamedhyam -sarvamedhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria