Declension table of sarvamedha

Deva

MasculineSingularDualPlural
Nominativesarvamedhaḥ sarvamedhau sarvamedhāḥ
Vocativesarvamedha sarvamedhau sarvamedhāḥ
Accusativesarvamedham sarvamedhau sarvamedhān
Instrumentalsarvamedhena sarvamedhābhyām sarvamedhaiḥ sarvamedhebhiḥ
Dativesarvamedhāya sarvamedhābhyām sarvamedhebhyaḥ
Ablativesarvamedhāt sarvamedhābhyām sarvamedhebhyaḥ
Genitivesarvamedhasya sarvamedhayoḥ sarvamedhānām
Locativesarvamedhe sarvamedhayoḥ sarvamedheṣu

Compound sarvamedha -

Adverb -sarvamedham -sarvamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria