Declension table of ?sarvamanorama

Deva

NeuterSingularDualPlural
Nominativesarvamanoramam sarvamanorame sarvamanoramāṇi
Vocativesarvamanorama sarvamanorame sarvamanoramāṇi
Accusativesarvamanoramam sarvamanorame sarvamanoramāṇi
Instrumentalsarvamanorameṇa sarvamanoramābhyām sarvamanoramaiḥ
Dativesarvamanoramāya sarvamanoramābhyām sarvamanoramebhyaḥ
Ablativesarvamanoramāt sarvamanoramābhyām sarvamanoramebhyaḥ
Genitivesarvamanoramasya sarvamanoramayoḥ sarvamanoramāṇām
Locativesarvamanorame sarvamanoramayoḥ sarvamanorameṣu

Compound sarvamanorama -

Adverb -sarvamanoramam -sarvamanoramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria