Declension table of ?sarvamahat

Deva

NeuterSingularDualPlural
Nominativesarvamahat sarvamahatī sarvamahānti
Vocativesarvamahat sarvamahatī sarvamahānti
Accusativesarvamahat sarvamahatī sarvamahānti
Instrumentalsarvamahatā sarvamahadbhyām sarvamahadbhiḥ
Dativesarvamahate sarvamahadbhyām sarvamahadbhyaḥ
Ablativesarvamahataḥ sarvamahadbhyām sarvamahadbhyaḥ
Genitivesarvamahataḥ sarvamahatoḥ sarvamahatām
Locativesarvamahati sarvamahatoḥ sarvamahatsu

Adverb -sarvamahat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria