Declension table of ?sarvamaṅgalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sarvamaṅgalaḥ | sarvamaṅgalau | sarvamaṅgalāḥ |
Vocative | sarvamaṅgala | sarvamaṅgalau | sarvamaṅgalāḥ |
Accusative | sarvamaṅgalam | sarvamaṅgalau | sarvamaṅgalān |
Instrumental | sarvamaṅgalena | sarvamaṅgalābhyām | sarvamaṅgalaiḥ |
Dative | sarvamaṅgalāya | sarvamaṅgalābhyām | sarvamaṅgalebhyaḥ |
Ablative | sarvamaṅgalāt | sarvamaṅgalābhyām | sarvamaṅgalebhyaḥ |
Genitive | sarvamaṅgalasya | sarvamaṅgalayoḥ | sarvamaṅgalānām |
Locative | sarvamaṅgale | sarvamaṅgalayoḥ | sarvamaṅgaleṣu |