Declension table of ?sarvamaṅgala

Deva

MasculineSingularDualPlural
Nominativesarvamaṅgalaḥ sarvamaṅgalau sarvamaṅgalāḥ
Vocativesarvamaṅgala sarvamaṅgalau sarvamaṅgalāḥ
Accusativesarvamaṅgalam sarvamaṅgalau sarvamaṅgalān
Instrumentalsarvamaṅgalena sarvamaṅgalābhyām sarvamaṅgalaiḥ sarvamaṅgalebhiḥ
Dativesarvamaṅgalāya sarvamaṅgalābhyām sarvamaṅgalebhyaḥ
Ablativesarvamaṅgalāt sarvamaṅgalābhyām sarvamaṅgalebhyaḥ
Genitivesarvamaṅgalasya sarvamaṅgalayoḥ sarvamaṅgalānām
Locativesarvamaṅgale sarvamaṅgalayoḥ sarvamaṅgaleṣu

Compound sarvamaṅgala -

Adverb -sarvamaṅgalam -sarvamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria