Declension table of ?sarvamāramaṇḍalavidhvaṃsanajñānamudrā

Deva

FeminineSingularDualPlural
Nominativesarvamāramaṇḍalavidhvaṃsanajñānamudrā sarvamāramaṇḍalavidhvaṃsanajñānamudre sarvamāramaṇḍalavidhvaṃsanajñānamudrāḥ
Vocativesarvamāramaṇḍalavidhvaṃsanajñānamudre sarvamāramaṇḍalavidhvaṃsanajñānamudre sarvamāramaṇḍalavidhvaṃsanajñānamudrāḥ
Accusativesarvamāramaṇḍalavidhvaṃsanajñānamudrām sarvamāramaṇḍalavidhvaṃsanajñānamudre sarvamāramaṇḍalavidhvaṃsanajñānamudrāḥ
Instrumentalsarvamāramaṇḍalavidhvaṃsanajñānamudrayā sarvamāramaṇḍalavidhvaṃsanajñānamudrābhyām sarvamāramaṇḍalavidhvaṃsanajñānamudrābhiḥ
Dativesarvamāramaṇḍalavidhvaṃsanajñānamudrāyai sarvamāramaṇḍalavidhvaṃsanajñānamudrābhyām sarvamāramaṇḍalavidhvaṃsanajñānamudrābhyaḥ
Ablativesarvamāramaṇḍalavidhvaṃsanajñānamudrāyāḥ sarvamāramaṇḍalavidhvaṃsanajñānamudrābhyām sarvamāramaṇḍalavidhvaṃsanajñānamudrābhyaḥ
Genitivesarvamāramaṇḍalavidhvaṃsanajñānamudrāyāḥ sarvamāramaṇḍalavidhvaṃsanajñānamudrayoḥ sarvamāramaṇḍalavidhvaṃsanajñānamudrāṇām
Locativesarvamāramaṇḍalavidhvaṃsanajñānamudrāyām sarvamāramaṇḍalavidhvaṃsanajñānamudrayoḥ sarvamāramaṇḍalavidhvaṃsanajñānamudrāsu

Adverb -sarvamāramaṇḍalavidhvaṃsanajñānamudram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria