Declension table of ?sarvamāgadhaka

Deva

NeuterSingularDualPlural
Nominativesarvamāgadhakam sarvamāgadhake sarvamāgadhakāni
Vocativesarvamāgadhaka sarvamāgadhake sarvamāgadhakāni
Accusativesarvamāgadhakam sarvamāgadhake sarvamāgadhakāni
Instrumentalsarvamāgadhakena sarvamāgadhakābhyām sarvamāgadhakaiḥ
Dativesarvamāgadhakāya sarvamāgadhakābhyām sarvamāgadhakebhyaḥ
Ablativesarvamāgadhakāt sarvamāgadhakābhyām sarvamāgadhakebhyaḥ
Genitivesarvamāgadhakasya sarvamāgadhakayoḥ sarvamāgadhakānām
Locativesarvamāgadhake sarvamāgadhakayoḥ sarvamāgadhakeṣu

Compound sarvamāgadhaka -

Adverb -sarvamāgadhakam -sarvamāgadhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria