Declension table of ?sarvamaṃsādā

Deva

FeminineSingularDualPlural
Nominativesarvamaṃsādā sarvamaṃsāde sarvamaṃsādāḥ
Vocativesarvamaṃsāde sarvamaṃsāde sarvamaṃsādāḥ
Accusativesarvamaṃsādām sarvamaṃsāde sarvamaṃsādāḥ
Instrumentalsarvamaṃsādayā sarvamaṃsādābhyām sarvamaṃsādābhiḥ
Dativesarvamaṃsādāyai sarvamaṃsādābhyām sarvamaṃsādābhyaḥ
Ablativesarvamaṃsādāyāḥ sarvamaṃsādābhyām sarvamaṃsādābhyaḥ
Genitivesarvamaṃsādāyāḥ sarvamaṃsādayoḥ sarvamaṃsādānām
Locativesarvamaṃsādāyām sarvamaṃsādayoḥ sarvamaṃsādāsu

Adverb -sarvamaṃsādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria