Declension table of ?sarvamaṃsāda

Deva

NeuterSingularDualPlural
Nominativesarvamaṃsādam sarvamaṃsāde sarvamaṃsādāni
Vocativesarvamaṃsāda sarvamaṃsāde sarvamaṃsādāni
Accusativesarvamaṃsādam sarvamaṃsāde sarvamaṃsādāni
Instrumentalsarvamaṃsādena sarvamaṃsādābhyām sarvamaṃsādaiḥ
Dativesarvamaṃsādāya sarvamaṃsādābhyām sarvamaṃsādebhyaḥ
Ablativesarvamaṃsādāt sarvamaṃsādābhyām sarvamaṃsādebhyaḥ
Genitivesarvamaṃsādasya sarvamaṃsādayoḥ sarvamaṃsādānām
Locativesarvamaṃsāde sarvamaṃsādayoḥ sarvamaṃsādeṣu

Compound sarvamaṃsāda -

Adverb -sarvamaṃsādam -sarvamaṃsādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria