Declension table of ?sarvamaṃsāda

Deva

MasculineSingularDualPlural
Nominativesarvamaṃsādaḥ sarvamaṃsādau sarvamaṃsādāḥ
Vocativesarvamaṃsāda sarvamaṃsādau sarvamaṃsādāḥ
Accusativesarvamaṃsādam sarvamaṃsādau sarvamaṃsādān
Instrumentalsarvamaṃsādena sarvamaṃsādābhyām sarvamaṃsādaiḥ sarvamaṃsādebhiḥ
Dativesarvamaṃsādāya sarvamaṃsādābhyām sarvamaṃsādebhyaḥ
Ablativesarvamaṃsādāt sarvamaṃsādābhyām sarvamaṃsādebhyaḥ
Genitivesarvamaṃsādasya sarvamaṃsādayoḥ sarvamaṃsādānām
Locativesarvamaṃsāde sarvamaṃsādayoḥ sarvamaṃsādeṣu

Compound sarvamaṃsāda -

Adverb -sarvamaṃsādam -sarvamaṃsādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria