Declension table of ?sarvamṛtyu

Deva

MasculineSingularDualPlural
Nominativesarvamṛtyuḥ sarvamṛtyū sarvamṛtyavaḥ
Vocativesarvamṛtyo sarvamṛtyū sarvamṛtyavaḥ
Accusativesarvamṛtyum sarvamṛtyū sarvamṛtyūn
Instrumentalsarvamṛtyunā sarvamṛtyubhyām sarvamṛtyubhiḥ
Dativesarvamṛtyave sarvamṛtyubhyām sarvamṛtyubhyaḥ
Ablativesarvamṛtyoḥ sarvamṛtyubhyām sarvamṛtyubhyaḥ
Genitivesarvamṛtyoḥ sarvamṛtyvoḥ sarvamṛtyūnām
Locativesarvamṛtyau sarvamṛtyvoḥ sarvamṛtyuṣu

Compound sarvamṛtyu -

Adverb -sarvamṛtyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria