Declension table of ?sarvalokeśa

Deva

MasculineSingularDualPlural
Nominativesarvalokeśaḥ sarvalokeśau sarvalokeśāḥ
Vocativesarvalokeśa sarvalokeśau sarvalokeśāḥ
Accusativesarvalokeśam sarvalokeśau sarvalokeśān
Instrumentalsarvalokeśena sarvalokeśābhyām sarvalokeśaiḥ sarvalokeśebhiḥ
Dativesarvalokeśāya sarvalokeśābhyām sarvalokeśebhyaḥ
Ablativesarvalokeśāt sarvalokeśābhyām sarvalokeśebhyaḥ
Genitivesarvalokeśasya sarvalokeśayoḥ sarvalokeśānām
Locativesarvalokeśe sarvalokeśayoḥ sarvalokeśeṣu

Compound sarvalokeśa -

Adverb -sarvalokeśam -sarvalokeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria