Declension table of ?sarvalokapitāmaha

Deva

MasculineSingularDualPlural
Nominativesarvalokapitāmahaḥ sarvalokapitāmahau sarvalokapitāmahāḥ
Vocativesarvalokapitāmaha sarvalokapitāmahau sarvalokapitāmahāḥ
Accusativesarvalokapitāmaham sarvalokapitāmahau sarvalokapitāmahān
Instrumentalsarvalokapitāmahena sarvalokapitāmahābhyām sarvalokapitāmahaiḥ sarvalokapitāmahebhiḥ
Dativesarvalokapitāmahāya sarvalokapitāmahābhyām sarvalokapitāmahebhyaḥ
Ablativesarvalokapitāmahāt sarvalokapitāmahābhyām sarvalokapitāmahebhyaḥ
Genitivesarvalokapitāmahasya sarvalokapitāmahayoḥ sarvalokapitāmahānām
Locativesarvalokapitāmahe sarvalokapitāmahayoḥ sarvalokapitāmaheṣu

Compound sarvalokapitāmaha -

Adverb -sarvalokapitāmaham -sarvalokapitāmahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria