Declension table of ?sarvalokadhātūpadravodvegapratyuttīrṇa

Deva

MasculineSingularDualPlural
Nominativesarvalokadhātūpadravodvegapratyuttīrṇaḥ sarvalokadhātūpadravodvegapratyuttīrṇau sarvalokadhātūpadravodvegapratyuttīrṇāḥ
Vocativesarvalokadhātūpadravodvegapratyuttīrṇa sarvalokadhātūpadravodvegapratyuttīrṇau sarvalokadhātūpadravodvegapratyuttīrṇāḥ
Accusativesarvalokadhātūpadravodvegapratyuttīrṇam sarvalokadhātūpadravodvegapratyuttīrṇau sarvalokadhātūpadravodvegapratyuttīrṇān
Instrumentalsarvalokadhātūpadravodvegapratyuttīrṇena sarvalokadhātūpadravodvegapratyuttīrṇābhyām sarvalokadhātūpadravodvegapratyuttīrṇaiḥ sarvalokadhātūpadravodvegapratyuttīrṇebhiḥ
Dativesarvalokadhātūpadravodvegapratyuttīrṇāya sarvalokadhātūpadravodvegapratyuttīrṇābhyām sarvalokadhātūpadravodvegapratyuttīrṇebhyaḥ
Ablativesarvalokadhātūpadravodvegapratyuttīrṇāt sarvalokadhātūpadravodvegapratyuttīrṇābhyām sarvalokadhātūpadravodvegapratyuttīrṇebhyaḥ
Genitivesarvalokadhātūpadravodvegapratyuttīrṇasya sarvalokadhātūpadravodvegapratyuttīrṇayoḥ sarvalokadhātūpadravodvegapratyuttīrṇānām
Locativesarvalokadhātūpadravodvegapratyuttīrṇe sarvalokadhātūpadravodvegapratyuttīrṇayoḥ sarvalokadhātūpadravodvegapratyuttīrṇeṣu

Compound sarvalokadhātūpadravodvegapratyuttīrṇa -

Adverb -sarvalokadhātūpadravodvegapratyuttīrṇam -sarvalokadhātūpadravodvegapratyuttīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria