Declension table of ?sarvalokabhayaṅkara

Deva

MasculineSingularDualPlural
Nominativesarvalokabhayaṅkaraḥ sarvalokabhayaṅkarau sarvalokabhayaṅkarāḥ
Vocativesarvalokabhayaṅkara sarvalokabhayaṅkarau sarvalokabhayaṅkarāḥ
Accusativesarvalokabhayaṅkaram sarvalokabhayaṅkarau sarvalokabhayaṅkarān
Instrumentalsarvalokabhayaṅkareṇa sarvalokabhayaṅkarābhyām sarvalokabhayaṅkaraiḥ sarvalokabhayaṅkarebhiḥ
Dativesarvalokabhayaṅkarāya sarvalokabhayaṅkarābhyām sarvalokabhayaṅkarebhyaḥ
Ablativesarvalokabhayaṅkarāt sarvalokabhayaṅkarābhyām sarvalokabhayaṅkarebhyaḥ
Genitivesarvalokabhayaṅkarasya sarvalokabhayaṅkarayoḥ sarvalokabhayaṅkarāṇām
Locativesarvalokabhayaṅkare sarvalokabhayaṅkarayoḥ sarvalokabhayaṅkareṣu

Compound sarvalokabhayaṅkara -

Adverb -sarvalokabhayaṅkaram -sarvalokabhayaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria