Declension table of ?sarvalohita

Deva

NeuterSingularDualPlural
Nominativesarvalohitam sarvalohite sarvalohitāni
Vocativesarvalohita sarvalohite sarvalohitāni
Accusativesarvalohitam sarvalohite sarvalohitāni
Instrumentalsarvalohitena sarvalohitābhyām sarvalohitaiḥ
Dativesarvalohitāya sarvalohitābhyām sarvalohitebhyaḥ
Ablativesarvalohitāt sarvalohitābhyām sarvalohitebhyaḥ
Genitivesarvalohitasya sarvalohitayoḥ sarvalohitānām
Locativesarvalohite sarvalohitayoḥ sarvalohiteṣu

Compound sarvalohita -

Adverb -sarvalohitam -sarvalohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria