Declension table of ?sarvalohita

Deva

MasculineSingularDualPlural
Nominativesarvalohitaḥ sarvalohitau sarvalohitāḥ
Vocativesarvalohita sarvalohitau sarvalohitāḥ
Accusativesarvalohitam sarvalohitau sarvalohitān
Instrumentalsarvalohitena sarvalohitābhyām sarvalohitaiḥ sarvalohitebhiḥ
Dativesarvalohitāya sarvalohitābhyām sarvalohitebhyaḥ
Ablativesarvalohitāt sarvalohitābhyām sarvalohitebhyaḥ
Genitivesarvalohitasya sarvalohitayoḥ sarvalohitānām
Locativesarvalohite sarvalohitayoḥ sarvalohiteṣu

Compound sarvalohita -

Adverb -sarvalohitam -sarvalohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria