Declension table of ?sarvaliṅgatā

Deva

FeminineSingularDualPlural
Nominativesarvaliṅgatā sarvaliṅgate sarvaliṅgatāḥ
Vocativesarvaliṅgate sarvaliṅgate sarvaliṅgatāḥ
Accusativesarvaliṅgatām sarvaliṅgate sarvaliṅgatāḥ
Instrumentalsarvaliṅgatayā sarvaliṅgatābhyām sarvaliṅgatābhiḥ
Dativesarvaliṅgatāyai sarvaliṅgatābhyām sarvaliṅgatābhyaḥ
Ablativesarvaliṅgatāyāḥ sarvaliṅgatābhyām sarvaliṅgatābhyaḥ
Genitivesarvaliṅgatāyāḥ sarvaliṅgatayoḥ sarvaliṅgatānām
Locativesarvaliṅgatāyām sarvaliṅgatayoḥ sarvaliṅgatāsu

Adverb -sarvaliṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria