Declension table of ?sarvaliṅgapradātṛ

Deva

NeuterSingularDualPlural
Nominativesarvaliṅgapradātṛ sarvaliṅgapradātṛṇī sarvaliṅgapradātṝṇi
Vocativesarvaliṅgapradātṛ sarvaliṅgapradātṛṇī sarvaliṅgapradātṝṇi
Accusativesarvaliṅgapradātṛ sarvaliṅgapradātṛṇī sarvaliṅgapradātṝṇi
Instrumentalsarvaliṅgapradātṛṇā sarvaliṅgapradātṛbhyām sarvaliṅgapradātṛbhiḥ
Dativesarvaliṅgapradātṛṇe sarvaliṅgapradātṛbhyām sarvaliṅgapradātṛbhyaḥ
Ablativesarvaliṅgapradātṛṇaḥ sarvaliṅgapradātṛbhyām sarvaliṅgapradātṛbhyaḥ
Genitivesarvaliṅgapradātṛṇaḥ sarvaliṅgapradātṛṇoḥ sarvaliṅgapradātṝṇām
Locativesarvaliṅgapradātṛṇi sarvaliṅgapradātṛṇoḥ sarvaliṅgapradātṛṣu

Compound sarvaliṅgapradātṛ -

Adverb -sarvaliṅgapradātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria