Declension table of ?sarvaliṅgapradātṛ

Deva

MasculineSingularDualPlural
Nominativesarvaliṅgapradātā sarvaliṅgapradātārau sarvaliṅgapradātāraḥ
Vocativesarvaliṅgapradātaḥ sarvaliṅgapradātārau sarvaliṅgapradātāraḥ
Accusativesarvaliṅgapradātāram sarvaliṅgapradātārau sarvaliṅgapradātṝn
Instrumentalsarvaliṅgapradātrā sarvaliṅgapradātṛbhyām sarvaliṅgapradātṛbhiḥ
Dativesarvaliṅgapradātre sarvaliṅgapradātṛbhyām sarvaliṅgapradātṛbhyaḥ
Ablativesarvaliṅgapradātuḥ sarvaliṅgapradātṛbhyām sarvaliṅgapradātṛbhyaḥ
Genitivesarvaliṅgapradātuḥ sarvaliṅgapradātroḥ sarvaliṅgapradātṝṇām
Locativesarvaliṅgapradātari sarvaliṅgapradātroḥ sarvaliṅgapradātṛṣu

Compound sarvaliṅgapradātṛ -

Adverb -sarvaliṅgapradātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria