Declension table of ?sarvaliṅgādhyāya

Deva

MasculineSingularDualPlural
Nominativesarvaliṅgādhyāyaḥ sarvaliṅgādhyāyau sarvaliṅgādhyāyāḥ
Vocativesarvaliṅgādhyāya sarvaliṅgādhyāyau sarvaliṅgādhyāyāḥ
Accusativesarvaliṅgādhyāyam sarvaliṅgādhyāyau sarvaliṅgādhyāyān
Instrumentalsarvaliṅgādhyāyena sarvaliṅgādhyāyābhyām sarvaliṅgādhyāyaiḥ sarvaliṅgādhyāyebhiḥ
Dativesarvaliṅgādhyāyāya sarvaliṅgādhyāyābhyām sarvaliṅgādhyāyebhyaḥ
Ablativesarvaliṅgādhyāyāt sarvaliṅgādhyāyābhyām sarvaliṅgādhyāyebhyaḥ
Genitivesarvaliṅgādhyāyasya sarvaliṅgādhyāyayoḥ sarvaliṅgādhyāyānām
Locativesarvaliṅgādhyāye sarvaliṅgādhyāyayoḥ sarvaliṅgādhyāyeṣu

Compound sarvaliṅgādhyāya -

Adverb -sarvaliṅgādhyāyam -sarvaliṅgādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria