Declension table of ?sarvaliṅgā

Deva

FeminineSingularDualPlural
Nominativesarvaliṅgā sarvaliṅge sarvaliṅgāḥ
Vocativesarvaliṅge sarvaliṅge sarvaliṅgāḥ
Accusativesarvaliṅgām sarvaliṅge sarvaliṅgāḥ
Instrumentalsarvaliṅgayā sarvaliṅgābhyām sarvaliṅgābhiḥ
Dativesarvaliṅgāyai sarvaliṅgābhyām sarvaliṅgābhyaḥ
Ablativesarvaliṅgāyāḥ sarvaliṅgābhyām sarvaliṅgābhyaḥ
Genitivesarvaliṅgāyāḥ sarvaliṅgayoḥ sarvaliṅgānām
Locativesarvaliṅgāyām sarvaliṅgayoḥ sarvaliṅgāsu

Adverb -sarvaliṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria