Declension table of ?sarvaliṅga

Deva

NeuterSingularDualPlural
Nominativesarvaliṅgam sarvaliṅge sarvaliṅgāni
Vocativesarvaliṅga sarvaliṅge sarvaliṅgāni
Accusativesarvaliṅgam sarvaliṅge sarvaliṅgāni
Instrumentalsarvaliṅgena sarvaliṅgābhyām sarvaliṅgaiḥ
Dativesarvaliṅgāya sarvaliṅgābhyām sarvaliṅgebhyaḥ
Ablativesarvaliṅgāt sarvaliṅgābhyām sarvaliṅgebhyaḥ
Genitivesarvaliṅgasya sarvaliṅgayoḥ sarvaliṅgānām
Locativesarvaliṅge sarvaliṅgayoḥ sarvaliṅgeṣu

Compound sarvaliṅga -

Adverb -sarvaliṅgam -sarvaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria