Declension table of ?sarvaliṅga

Deva

MasculineSingularDualPlural
Nominativesarvaliṅgaḥ sarvaliṅgau sarvaliṅgāḥ
Vocativesarvaliṅga sarvaliṅgau sarvaliṅgāḥ
Accusativesarvaliṅgam sarvaliṅgau sarvaliṅgān
Instrumentalsarvaliṅgena sarvaliṅgābhyām sarvaliṅgaiḥ sarvaliṅgebhiḥ
Dativesarvaliṅgāya sarvaliṅgābhyām sarvaliṅgebhyaḥ
Ablativesarvaliṅgāt sarvaliṅgābhyām sarvaliṅgebhyaḥ
Genitivesarvaliṅgasya sarvaliṅgayoḥ sarvaliṅgānām
Locativesarvaliṅge sarvaliṅgayoḥ sarvaliṅgeṣu

Compound sarvaliṅga -

Adverb -sarvaliṅgam -sarvaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria