Declension table of ?sarvalaghu

Deva

NeuterSingularDualPlural
Nominativesarvalaghu sarvalaghunī sarvalaghūni
Vocativesarvalaghu sarvalaghunī sarvalaghūni
Accusativesarvalaghu sarvalaghunī sarvalaghūni
Instrumentalsarvalaghunā sarvalaghubhyām sarvalaghubhiḥ
Dativesarvalaghune sarvalaghubhyām sarvalaghubhyaḥ
Ablativesarvalaghunaḥ sarvalaghubhyām sarvalaghubhyaḥ
Genitivesarvalaghunaḥ sarvalaghunoḥ sarvalaghūnām
Locativesarvalaghuni sarvalaghunoḥ sarvalaghuṣu

Compound sarvalaghu -

Adverb -sarvalaghu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria