Declension table of ?sarvakeśaka

Deva

NeuterSingularDualPlural
Nominativesarvakeśakam sarvakeśake sarvakeśakāni
Vocativesarvakeśaka sarvakeśake sarvakeśakāni
Accusativesarvakeśakam sarvakeśake sarvakeśakāni
Instrumentalsarvakeśakena sarvakeśakābhyām sarvakeśakaiḥ
Dativesarvakeśakāya sarvakeśakābhyām sarvakeśakebhyaḥ
Ablativesarvakeśakāt sarvakeśakābhyām sarvakeśakebhyaḥ
Genitivesarvakeśakasya sarvakeśakayoḥ sarvakeśakānām
Locativesarvakeśake sarvakeśakayoḥ sarvakeśakeṣu

Compound sarvakeśaka -

Adverb -sarvakeśakam -sarvakeśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria