Declension table of ?sarvakeśaka

Deva

MasculineSingularDualPlural
Nominativesarvakeśakaḥ sarvakeśakau sarvakeśakāḥ
Vocativesarvakeśaka sarvakeśakau sarvakeśakāḥ
Accusativesarvakeśakam sarvakeśakau sarvakeśakān
Instrumentalsarvakeśakena sarvakeśakābhyām sarvakeśakaiḥ sarvakeśakebhiḥ
Dativesarvakeśakāya sarvakeśakābhyām sarvakeśakebhyaḥ
Ablativesarvakeśakāt sarvakeśakābhyām sarvakeśakebhyaḥ
Genitivesarvakeśakasya sarvakeśakayoḥ sarvakeśakānām
Locativesarvakeśake sarvakeśakayoḥ sarvakeśakeṣu

Compound sarvakeśaka -

Adverb -sarvakeśakam -sarvakeśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria