Declension table of ?sarvakarmakārin

Deva

MasculineSingularDualPlural
Nominativesarvakarmakārī sarvakarmakāriṇau sarvakarmakāriṇaḥ
Vocativesarvakarmakārin sarvakarmakāriṇau sarvakarmakāriṇaḥ
Accusativesarvakarmakāriṇam sarvakarmakāriṇau sarvakarmakāriṇaḥ
Instrumentalsarvakarmakāriṇā sarvakarmakāribhyām sarvakarmakāribhiḥ
Dativesarvakarmakāriṇe sarvakarmakāribhyām sarvakarmakāribhyaḥ
Ablativesarvakarmakāriṇaḥ sarvakarmakāribhyām sarvakarmakāribhyaḥ
Genitivesarvakarmakāriṇaḥ sarvakarmakāriṇoḥ sarvakarmakāriṇām
Locativesarvakarmakāriṇi sarvakarmakāriṇoḥ sarvakarmakāriṣu

Compound sarvakarmakāri -

Adverb -sarvakarmakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria