Declension table of ?sarvakarmakāriṇī

Deva

FeminineSingularDualPlural
Nominativesarvakarmakāriṇī sarvakarmakāriṇyau sarvakarmakāriṇyaḥ
Vocativesarvakarmakāriṇi sarvakarmakāriṇyau sarvakarmakāriṇyaḥ
Accusativesarvakarmakāriṇīm sarvakarmakāriṇyau sarvakarmakāriṇīḥ
Instrumentalsarvakarmakāriṇyā sarvakarmakāriṇībhyām sarvakarmakāriṇībhiḥ
Dativesarvakarmakāriṇyai sarvakarmakāriṇībhyām sarvakarmakāriṇībhyaḥ
Ablativesarvakarmakāriṇyāḥ sarvakarmakāriṇībhyām sarvakarmakāriṇībhyaḥ
Genitivesarvakarmakāriṇyāḥ sarvakarmakāriṇyoḥ sarvakarmakāriṇīnām
Locativesarvakarmakāriṇyām sarvakarmakāriṇyoḥ sarvakarmakāriṇīṣu

Compound sarvakarmakāriṇi - sarvakarmakāriṇī -

Adverb -sarvakarmakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria