Declension table of ?sarvakāñcanā

Deva

FeminineSingularDualPlural
Nominativesarvakāñcanā sarvakāñcane sarvakāñcanāḥ
Vocativesarvakāñcane sarvakāñcane sarvakāñcanāḥ
Accusativesarvakāñcanām sarvakāñcane sarvakāñcanāḥ
Instrumentalsarvakāñcanayā sarvakāñcanābhyām sarvakāñcanābhiḥ
Dativesarvakāñcanāyai sarvakāñcanābhyām sarvakāñcanābhyaḥ
Ablativesarvakāñcanāyāḥ sarvakāñcanābhyām sarvakāñcanābhyaḥ
Genitivesarvakāñcanāyāḥ sarvakāñcanayoḥ sarvakāñcanānām
Locativesarvakāñcanāyām sarvakāñcanayoḥ sarvakāñcanāsu

Adverb -sarvakāñcanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria