Declension table of ?sarvakāñcana

Deva

NeuterSingularDualPlural
Nominativesarvakāñcanam sarvakāñcane sarvakāñcanāni
Vocativesarvakāñcana sarvakāñcane sarvakāñcanāni
Accusativesarvakāñcanam sarvakāñcane sarvakāñcanāni
Instrumentalsarvakāñcanena sarvakāñcanābhyām sarvakāñcanaiḥ
Dativesarvakāñcanāya sarvakāñcanābhyām sarvakāñcanebhyaḥ
Ablativesarvakāñcanāt sarvakāñcanābhyām sarvakāñcanebhyaḥ
Genitivesarvakāñcanasya sarvakāñcanayoḥ sarvakāñcanānām
Locativesarvakāñcane sarvakāñcanayoḥ sarvakāñcaneṣu

Compound sarvakāñcana -

Adverb -sarvakāñcanam -sarvakāñcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria