Declension table of ?sarvakārin

Deva

MasculineSingularDualPlural
Nominativesarvakārī sarvakāriṇau sarvakāriṇaḥ
Vocativesarvakārin sarvakāriṇau sarvakāriṇaḥ
Accusativesarvakāriṇam sarvakāriṇau sarvakāriṇaḥ
Instrumentalsarvakāriṇā sarvakāribhyām sarvakāribhiḥ
Dativesarvakāriṇe sarvakāribhyām sarvakāribhyaḥ
Ablativesarvakāriṇaḥ sarvakāribhyām sarvakāribhyaḥ
Genitivesarvakāriṇaḥ sarvakāriṇoḥ sarvakāriṇām
Locativesarvakāriṇi sarvakāriṇoḥ sarvakāriṣu

Compound sarvakāri -

Adverb -sarvakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria