Declension table of ?sarvakāriṇī

Deva

FeminineSingularDualPlural
Nominativesarvakāriṇī sarvakāriṇyau sarvakāriṇyaḥ
Vocativesarvakāriṇi sarvakāriṇyau sarvakāriṇyaḥ
Accusativesarvakāriṇīm sarvakāriṇyau sarvakāriṇīḥ
Instrumentalsarvakāriṇyā sarvakāriṇībhyām sarvakāriṇībhiḥ
Dativesarvakāriṇyai sarvakāriṇībhyām sarvakāriṇībhyaḥ
Ablativesarvakāriṇyāḥ sarvakāriṇībhyām sarvakāriṇībhyaḥ
Genitivesarvakāriṇyāḥ sarvakāriṇyoḥ sarvakāriṇīnām
Locativesarvakāriṇyām sarvakāriṇyoḥ sarvakāriṇīṣu

Compound sarvakāriṇi - sarvakāriṇī -

Adverb -sarvakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria