Declension table of ?sarvakāraka

Deva

MasculineSingularDualPlural
Nominativesarvakārakaḥ sarvakārakau sarvakārakāḥ
Vocativesarvakāraka sarvakārakau sarvakārakāḥ
Accusativesarvakārakam sarvakārakau sarvakārakān
Instrumentalsarvakārakeṇa sarvakārakābhyām sarvakārakaiḥ sarvakārakebhiḥ
Dativesarvakārakāya sarvakārakābhyām sarvakārakebhyaḥ
Ablativesarvakārakāt sarvakārakābhyām sarvakārakebhyaḥ
Genitivesarvakārakasya sarvakārakayoḥ sarvakārakāṇām
Locativesarvakārake sarvakārakayoḥ sarvakārakeṣu

Compound sarvakāraka -

Adverb -sarvakārakam -sarvakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria