Declension table of ?sarvakāraṇakāraṇa

Deva

NeuterSingularDualPlural
Nominativesarvakāraṇakāraṇam sarvakāraṇakāraṇe sarvakāraṇakāraṇāni
Vocativesarvakāraṇakāraṇa sarvakāraṇakāraṇe sarvakāraṇakāraṇāni
Accusativesarvakāraṇakāraṇam sarvakāraṇakāraṇe sarvakāraṇakāraṇāni
Instrumentalsarvakāraṇakāraṇena sarvakāraṇakāraṇābhyām sarvakāraṇakāraṇaiḥ
Dativesarvakāraṇakāraṇāya sarvakāraṇakāraṇābhyām sarvakāraṇakāraṇebhyaḥ
Ablativesarvakāraṇakāraṇāt sarvakāraṇakāraṇābhyām sarvakāraṇakāraṇebhyaḥ
Genitivesarvakāraṇakāraṇasya sarvakāraṇakāraṇayoḥ sarvakāraṇakāraṇānām
Locativesarvakāraṇakāraṇe sarvakāraṇakāraṇayoḥ sarvakāraṇakāraṇeṣu

Compound sarvakāraṇakāraṇa -

Adverb -sarvakāraṇakāraṇam -sarvakāraṇakāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria