Declension table of ?sarvakāraṇa

Deva

NeuterSingularDualPlural
Nominativesarvakāraṇam sarvakāraṇe sarvakāraṇāni
Vocativesarvakāraṇa sarvakāraṇe sarvakāraṇāni
Accusativesarvakāraṇam sarvakāraṇe sarvakāraṇāni
Instrumentalsarvakāraṇena sarvakāraṇābhyām sarvakāraṇaiḥ
Dativesarvakāraṇāya sarvakāraṇābhyām sarvakāraṇebhyaḥ
Ablativesarvakāraṇāt sarvakāraṇābhyām sarvakāraṇebhyaḥ
Genitivesarvakāraṇasya sarvakāraṇayoḥ sarvakāraṇānām
Locativesarvakāraṇe sarvakāraṇayoḥ sarvakāraṇeṣu

Compound sarvakāraṇa -

Adverb -sarvakāraṇam -sarvakāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria