Declension table of ?sarvakāmya

Deva

NeuterSingularDualPlural
Nominativesarvakāmyam sarvakāmye sarvakāmyāṇi
Vocativesarvakāmya sarvakāmye sarvakāmyāṇi
Accusativesarvakāmyam sarvakāmye sarvakāmyāṇi
Instrumentalsarvakāmyeṇa sarvakāmyābhyām sarvakāmyaiḥ
Dativesarvakāmyāya sarvakāmyābhyām sarvakāmyebhyaḥ
Ablativesarvakāmyāt sarvakāmyābhyām sarvakāmyebhyaḥ
Genitivesarvakāmyasya sarvakāmyayoḥ sarvakāmyāṇām
Locativesarvakāmye sarvakāmyayoḥ sarvakāmyeṣu

Compound sarvakāmya -

Adverb -sarvakāmyam -sarvakāmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria