Declension table of ?sarvakāmasamṛddha

Deva

NeuterSingularDualPlural
Nominativesarvakāmasamṛddham sarvakāmasamṛddhe sarvakāmasamṛddhāni
Vocativesarvakāmasamṛddha sarvakāmasamṛddhe sarvakāmasamṛddhāni
Accusativesarvakāmasamṛddham sarvakāmasamṛddhe sarvakāmasamṛddhāni
Instrumentalsarvakāmasamṛddhena sarvakāmasamṛddhābhyām sarvakāmasamṛddhaiḥ
Dativesarvakāmasamṛddhāya sarvakāmasamṛddhābhyām sarvakāmasamṛddhebhyaḥ
Ablativesarvakāmasamṛddhāt sarvakāmasamṛddhābhyām sarvakāmasamṛddhebhyaḥ
Genitivesarvakāmasamṛddhasya sarvakāmasamṛddhayoḥ sarvakāmasamṛddhānām
Locativesarvakāmasamṛddhe sarvakāmasamṛddhayoḥ sarvakāmasamṛddheṣu

Compound sarvakāmasamṛddha -

Adverb -sarvakāmasamṛddham -sarvakāmasamṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria