Declension table of ?sarvakāmaduhā

Deva

FeminineSingularDualPlural
Nominativesarvakāmaduhā sarvakāmaduhe sarvakāmaduhāḥ
Vocativesarvakāmaduhe sarvakāmaduhe sarvakāmaduhāḥ
Accusativesarvakāmaduhām sarvakāmaduhe sarvakāmaduhāḥ
Instrumentalsarvakāmaduhayā sarvakāmaduhābhyām sarvakāmaduhābhiḥ
Dativesarvakāmaduhāyai sarvakāmaduhābhyām sarvakāmaduhābhyaḥ
Ablativesarvakāmaduhāyāḥ sarvakāmaduhābhyām sarvakāmaduhābhyaḥ
Genitivesarvakāmaduhāyāḥ sarvakāmaduhayoḥ sarvakāmaduhānām
Locativesarvakāmaduhāyām sarvakāmaduhayoḥ sarvakāmaduhāsu

Adverb -sarvakāmaduham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria