Declension table of ?sarvakāmadughā

Deva

FeminineSingularDualPlural
Nominativesarvakāmadughā sarvakāmadughe sarvakāmadughāḥ
Vocativesarvakāmadughe sarvakāmadughe sarvakāmadughāḥ
Accusativesarvakāmadughām sarvakāmadughe sarvakāmadughāḥ
Instrumentalsarvakāmadughayā sarvakāmadughābhyām sarvakāmadughābhiḥ
Dativesarvakāmadughāyai sarvakāmadughābhyām sarvakāmadughābhyaḥ
Ablativesarvakāmadughāyāḥ sarvakāmadughābhyām sarvakāmadughābhyaḥ
Genitivesarvakāmadughāyāḥ sarvakāmadughayoḥ sarvakāmadughānām
Locativesarvakāmadughāyām sarvakāmadughayoḥ sarvakāmadughāsu

Adverb -sarvakāmadugham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria