Declension table of ?sarvakāmada

Deva

MasculineSingularDualPlural
Nominativesarvakāmadaḥ sarvakāmadau sarvakāmadāḥ
Vocativesarvakāmada sarvakāmadau sarvakāmadāḥ
Accusativesarvakāmadam sarvakāmadau sarvakāmadān
Instrumentalsarvakāmadena sarvakāmadābhyām sarvakāmadaiḥ sarvakāmadebhiḥ
Dativesarvakāmadāya sarvakāmadābhyām sarvakāmadebhyaḥ
Ablativesarvakāmadāt sarvakāmadābhyām sarvakāmadebhyaḥ
Genitivesarvakāmadasya sarvakāmadayoḥ sarvakāmadānām
Locativesarvakāmade sarvakāmadayoḥ sarvakāmadeṣu

Compound sarvakāmada -

Adverb -sarvakāmadam -sarvakāmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria