Declension table of sarvakāma

Deva

NeuterSingularDualPlural
Nominativesarvakāmam sarvakāme sarvakāmāṇi
Vocativesarvakāma sarvakāme sarvakāmāṇi
Accusativesarvakāmam sarvakāme sarvakāmāṇi
Instrumentalsarvakāmeṇa sarvakāmābhyām sarvakāmaiḥ
Dativesarvakāmāya sarvakāmābhyām sarvakāmebhyaḥ
Ablativesarvakāmāt sarvakāmābhyām sarvakāmebhyaḥ
Genitivesarvakāmasya sarvakāmayoḥ sarvakāmāṇām
Locativesarvakāme sarvakāmayoḥ sarvakāmeṣu

Compound sarvakāma -

Adverb -sarvakāmam -sarvakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria