Declension table of ?sarvakālavicārin

Deva

NeuterSingularDualPlural
Nominativesarvakālavicāri sarvakālavicāriṇī sarvakālavicārīṇi
Vocativesarvakālavicārin sarvakālavicāri sarvakālavicāriṇī sarvakālavicārīṇi
Accusativesarvakālavicāri sarvakālavicāriṇī sarvakālavicārīṇi
Instrumentalsarvakālavicāriṇā sarvakālavicāribhyām sarvakālavicāribhiḥ
Dativesarvakālavicāriṇe sarvakālavicāribhyām sarvakālavicāribhyaḥ
Ablativesarvakālavicāriṇaḥ sarvakālavicāribhyām sarvakālavicāribhyaḥ
Genitivesarvakālavicāriṇaḥ sarvakālavicāriṇoḥ sarvakālavicāriṇām
Locativesarvakālavicāriṇi sarvakālavicāriṇoḥ sarvakālavicāriṣu

Compound sarvakālavicāri -

Adverb -sarvakālavicāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria